B 75-10 Vivekacūḍāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/10
Title: Vivekacūḍāmaṇi
Dimensions: 17 x 8.5 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/711
Remarks:


Reel No. B 75-10 Inventory No. 88725

Title Vivekacūḍāmaṇi

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Folios 31

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation vi. cū. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/711

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namḥ ||     ||

sarvavedāṃtasiddhāṃtaṃ gocaraṃ tam agocaram ||

(2) goviṃdaṃ paramānaṃdaṃ sadguruṃ praṇato smy aham || 1 ||

jantūnāṃ narajanma (3) durlabhamataḥ (!) puṃstvaṃ tato vipratā

tasmād vaidikadharmamārgaparatā (4) vidvattvam asmāt param ||

ātmānātmavivecanaṃ svanubhavo brahmātmanā saṃsthitir

muktir no śatajanmakoṭisukṛ(2r1)taiḥpuṇyair vinā labhyate || 2 || (fol. 1v1–2r1)

End

śrutyā yuktyā svānubhūtyā jñātvā sarvātmya(2)m (!) ātmanaḥ ||

kvacid ābhāsataḥ prāptasvādhyāsāpanayaṃ kuru ||

nidrāyā lo(3)kavārttāyāḥ śabdāder api vismṛteḥ ||

kvacin nāvasaraṃ dattvā ciṃtayātmāna(4)m ātmani || (fol. 31r1–4)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgoviṃdabhagava(5)tpūjyapādaśiṣyaśrīmacchaṃkarabhagavatpādakṛto vivekacūḍāmaḍi (!) śubham (fol. 31r4–5)

Microfilm Details

Reel No. B 75/10

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-11-2006

Bibliography